Declension table of ?vṛddhatama

Deva

MasculineSingularDualPlural
Nominativevṛddhatamaḥ vṛddhatamau vṛddhatamāḥ
Vocativevṛddhatama vṛddhatamau vṛddhatamāḥ
Accusativevṛddhatamam vṛddhatamau vṛddhatamān
Instrumentalvṛddhatamena vṛddhatamābhyām vṛddhatamaiḥ vṛddhatamebhiḥ
Dativevṛddhatamāya vṛddhatamābhyām vṛddhatamebhyaḥ
Ablativevṛddhatamāt vṛddhatamābhyām vṛddhatamebhyaḥ
Genitivevṛddhatamasya vṛddhatamayoḥ vṛddhatamānām
Locativevṛddhatame vṛddhatamayoḥ vṛddhatameṣu

Compound vṛddhatama -

Adverb -vṛddhatamam -vṛddhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria