Declension table of ?vṛddhasūtraka

Deva

NeuterSingularDualPlural
Nominativevṛddhasūtrakam vṛddhasūtrake vṛddhasūtrakāṇi
Vocativevṛddhasūtraka vṛddhasūtrake vṛddhasūtrakāṇi
Accusativevṛddhasūtrakam vṛddhasūtrake vṛddhasūtrakāṇi
Instrumentalvṛddhasūtrakeṇa vṛddhasūtrakābhyām vṛddhasūtrakaiḥ
Dativevṛddhasūtrakāya vṛddhasūtrakābhyām vṛddhasūtrakebhyaḥ
Ablativevṛddhasūtrakāt vṛddhasūtrakābhyām vṛddhasūtrakebhyaḥ
Genitivevṛddhasūtrakasya vṛddhasūtrakayoḥ vṛddhasūtrakāṇām
Locativevṛddhasūtrake vṛddhasūtrakayoḥ vṛddhasūtrakeṣu

Compound vṛddhasūtraka -

Adverb -vṛddhasūtrakam -vṛddhasūtrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria