Declension table of ?vṛddhasevin

Deva

MasculineSingularDualPlural
Nominativevṛddhasevī vṛddhasevinau vṛddhasevinaḥ
Vocativevṛddhasevin vṛddhasevinau vṛddhasevinaḥ
Accusativevṛddhasevinam vṛddhasevinau vṛddhasevinaḥ
Instrumentalvṛddhasevinā vṛddhasevibhyām vṛddhasevibhiḥ
Dativevṛddhasevine vṛddhasevibhyām vṛddhasevibhyaḥ
Ablativevṛddhasevinaḥ vṛddhasevibhyām vṛddhasevibhyaḥ
Genitivevṛddhasevinaḥ vṛddhasevinoḥ vṛddhasevinām
Locativevṛddhasevini vṛddhasevinoḥ vṛddhaseviṣu

Compound vṛddhasevi -

Adverb -vṛddhasevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria