Declension table of ?vṛddhasenā

Deva

FeminineSingularDualPlural
Nominativevṛddhasenā vṛddhasene vṛddhasenāḥ
Vocativevṛddhasene vṛddhasene vṛddhasenāḥ
Accusativevṛddhasenām vṛddhasene vṛddhasenāḥ
Instrumentalvṛddhasenayā vṛddhasenābhyām vṛddhasenābhiḥ
Dativevṛddhasenāyai vṛddhasenābhyām vṛddhasenābhyaḥ
Ablativevṛddhasenāyāḥ vṛddhasenābhyām vṛddhasenābhyaḥ
Genitivevṛddhasenāyāḥ vṛddhasenayoḥ vṛddhasenānām
Locativevṛddhasenāyām vṛddhasenayoḥ vṛddhasenāsu

Adverb -vṛddhasenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria