Declension table of ?vṛddhasena

Deva

NeuterSingularDualPlural
Nominativevṛddhasenam vṛddhasene vṛddhasenāni
Vocativevṛddhasena vṛddhasene vṛddhasenāni
Accusativevṛddhasenam vṛddhasene vṛddhasenāni
Instrumentalvṛddhasenena vṛddhasenābhyām vṛddhasenaiḥ
Dativevṛddhasenāya vṛddhasenābhyām vṛddhasenebhyaḥ
Ablativevṛddhasenāt vṛddhasenābhyām vṛddhasenebhyaḥ
Genitivevṛddhasenasya vṛddhasenayoḥ vṛddhasenānām
Locativevṛddhasene vṛddhasenayoḥ vṛddhaseneṣu

Compound vṛddhasena -

Adverb -vṛddhasenam -vṛddhasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria