Declension table of ?vṛddhasena

Deva

MasculineSingularDualPlural
Nominativevṛddhasenaḥ vṛddhasenau vṛddhasenāḥ
Vocativevṛddhasena vṛddhasenau vṛddhasenāḥ
Accusativevṛddhasenam vṛddhasenau vṛddhasenān
Instrumentalvṛddhasenena vṛddhasenābhyām vṛddhasenaiḥ vṛddhasenebhiḥ
Dativevṛddhasenāya vṛddhasenābhyām vṛddhasenebhyaḥ
Ablativevṛddhasenāt vṛddhasenābhyām vṛddhasenebhyaḥ
Genitivevṛddhasenasya vṛddhasenayoḥ vṛddhasenānām
Locativevṛddhasene vṛddhasenayoḥ vṛddhaseneṣu

Compound vṛddhasena -

Adverb -vṛddhasenam -vṛddhasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria