Declension table of ?vṛddhasaṅgha

Deva

MasculineSingularDualPlural
Nominativevṛddhasaṅghaḥ vṛddhasaṅghau vṛddhasaṅghāḥ
Vocativevṛddhasaṅgha vṛddhasaṅghau vṛddhasaṅghāḥ
Accusativevṛddhasaṅgham vṛddhasaṅghau vṛddhasaṅghān
Instrumentalvṛddhasaṅghena vṛddhasaṅghābhyām vṛddhasaṅghaiḥ vṛddhasaṅghebhiḥ
Dativevṛddhasaṅghāya vṛddhasaṅghābhyām vṛddhasaṅghebhyaḥ
Ablativevṛddhasaṅghāt vṛddhasaṅghābhyām vṛddhasaṅghebhyaḥ
Genitivevṛddhasaṅghasya vṛddhasaṅghayoḥ vṛddhasaṅghānām
Locativevṛddhasaṅghe vṛddhasaṅghayoḥ vṛddhasaṅgheṣu

Compound vṛddhasaṅgha -

Adverb -vṛddhasaṅgham -vṛddhasaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria