Declension table of ?vṛddhasṛgāla

Deva

MasculineSingularDualPlural
Nominativevṛddhasṛgālaḥ vṛddhasṛgālau vṛddhasṛgālāḥ
Vocativevṛddhasṛgāla vṛddhasṛgālau vṛddhasṛgālāḥ
Accusativevṛddhasṛgālam vṛddhasṛgālau vṛddhasṛgālān
Instrumentalvṛddhasṛgālena vṛddhasṛgālābhyām vṛddhasṛgālaiḥ vṛddhasṛgālebhiḥ
Dativevṛddhasṛgālāya vṛddhasṛgālābhyām vṛddhasṛgālebhyaḥ
Ablativevṛddhasṛgālāt vṛddhasṛgālābhyām vṛddhasṛgālebhyaḥ
Genitivevṛddhasṛgālasya vṛddhasṛgālayoḥ vṛddhasṛgālānām
Locativevṛddhasṛgāle vṛddhasṛgālayoḥ vṛddhasṛgāleṣu

Compound vṛddhasṛgāla -

Adverb -vṛddhasṛgālam -vṛddhasṛgālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria