Declension table of ?vṛddharāja

Deva

MasculineSingularDualPlural
Nominativevṛddharājaḥ vṛddharājau vṛddharājāḥ
Vocativevṛddharāja vṛddharājau vṛddharājāḥ
Accusativevṛddharājam vṛddharājau vṛddharājān
Instrumentalvṛddharājena vṛddharājābhyām vṛddharājaiḥ vṛddharājebhiḥ
Dativevṛddharājāya vṛddharājābhyām vṛddharājebhyaḥ
Ablativevṛddharājāt vṛddharājābhyām vṛddharājebhyaḥ
Genitivevṛddharājasya vṛddharājayoḥ vṛddharājānām
Locativevṛddharāje vṛddharājayoḥ vṛddharājeṣu

Compound vṛddharāja -

Adverb -vṛddharājam -vṛddharājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria