Declension table of vṛddhapramātāmahī

Deva

FeminineSingularDualPlural
Nominativevṛddhapramātāmahī vṛddhapramātāmahyau vṛddhapramātāmahyaḥ
Vocativevṛddhapramātāmahi vṛddhapramātāmahyau vṛddhapramātāmahyaḥ
Accusativevṛddhapramātāmahīm vṛddhapramātāmahyau vṛddhapramātāmahīḥ
Instrumentalvṛddhapramātāmahyā vṛddhapramātāmahībhyām vṛddhapramātāmahībhiḥ
Dativevṛddhapramātāmahyai vṛddhapramātāmahībhyām vṛddhapramātāmahībhyaḥ
Ablativevṛddhapramātāmahyāḥ vṛddhapramātāmahībhyām vṛddhapramātāmahībhyaḥ
Genitivevṛddhapramātāmahyāḥ vṛddhapramātāmahyoḥ vṛddhapramātāmahīnām
Locativevṛddhapramātāmahyām vṛddhapramātāmahyoḥ vṛddhapramātāmahīṣu

Compound vṛddhapramātāmahi - vṛddhapramātāmahī -

Adverb -vṛddhapramātāmahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria