Declension table of vṛddhapramātāmaha

Deva

MasculineSingularDualPlural
Nominativevṛddhapramātāmahaḥ vṛddhapramātāmahau vṛddhapramātāmahāḥ
Vocativevṛddhapramātāmaha vṛddhapramātāmahau vṛddhapramātāmahāḥ
Accusativevṛddhapramātāmaham vṛddhapramātāmahau vṛddhapramātāmahān
Instrumentalvṛddhapramātāmahena vṛddhapramātāmahābhyām vṛddhapramātāmahaiḥ vṛddhapramātāmahebhiḥ
Dativevṛddhapramātāmahāya vṛddhapramātāmahābhyām vṛddhapramātāmahebhyaḥ
Ablativevṛddhapramātāmahāt vṛddhapramātāmahābhyām vṛddhapramātāmahebhyaḥ
Genitivevṛddhapramātāmahasya vṛddhapramātāmahayoḥ vṛddhapramātāmahānām
Locativevṛddhapramātāmahe vṛddhapramātāmahayoḥ vṛddhapramātāmaheṣu

Compound vṛddhapramātāmaha -

Adverb -vṛddhapramātāmaham -vṛddhapramātāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria