Declension table of ?vṛddhapārāśarīya

Deva

NeuterSingularDualPlural
Nominativevṛddhapārāśarīyam vṛddhapārāśarīye vṛddhapārāśarīyāṇi
Vocativevṛddhapārāśarīya vṛddhapārāśarīye vṛddhapārāśarīyāṇi
Accusativevṛddhapārāśarīyam vṛddhapārāśarīye vṛddhapārāśarīyāṇi
Instrumentalvṛddhapārāśarīyeṇa vṛddhapārāśarīyābhyām vṛddhapārāśarīyaiḥ
Dativevṛddhapārāśarīyāya vṛddhapārāśarīyābhyām vṛddhapārāśarīyebhyaḥ
Ablativevṛddhapārāśarīyāt vṛddhapārāśarīyābhyām vṛddhapārāśarīyebhyaḥ
Genitivevṛddhapārāśarīyasya vṛddhapārāśarīyayoḥ vṛddhapārāśarīyāṇām
Locativevṛddhapārāśarīye vṛddhapārāśarīyayoḥ vṛddhapārāśarīyeṣu

Compound vṛddhapārāśarīya -

Adverb -vṛddhapārāśarīyam -vṛddhapārāśarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria