Declension table of ?vṛddhanyāsa

Deva

MasculineSingularDualPlural
Nominativevṛddhanyāsaḥ vṛddhanyāsau vṛddhanyāsāḥ
Vocativevṛddhanyāsa vṛddhanyāsau vṛddhanyāsāḥ
Accusativevṛddhanyāsam vṛddhanyāsau vṛddhanyāsān
Instrumentalvṛddhanyāsena vṛddhanyāsābhyām vṛddhanyāsaiḥ vṛddhanyāsebhiḥ
Dativevṛddhanyāsāya vṛddhanyāsābhyām vṛddhanyāsebhyaḥ
Ablativevṛddhanyāsāt vṛddhanyāsābhyām vṛddhanyāsebhyaḥ
Genitivevṛddhanyāsasya vṛddhanyāsayoḥ vṛddhanyāsānām
Locativevṛddhanyāse vṛddhanyāsayoḥ vṛddhanyāseṣu

Compound vṛddhanyāsa -

Adverb -vṛddhanyāsam -vṛddhanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria