Declension table of ?vṛddhanagara

Deva

NeuterSingularDualPlural
Nominativevṛddhanagaram vṛddhanagare vṛddhanagarāṇi
Vocativevṛddhanagara vṛddhanagare vṛddhanagarāṇi
Accusativevṛddhanagaram vṛddhanagare vṛddhanagarāṇi
Instrumentalvṛddhanagareṇa vṛddhanagarābhyām vṛddhanagaraiḥ
Dativevṛddhanagarāya vṛddhanagarābhyām vṛddhanagarebhyaḥ
Ablativevṛddhanagarāt vṛddhanagarābhyām vṛddhanagarebhyaḥ
Genitivevṛddhanagarasya vṛddhanagarayoḥ vṛddhanagarāṇām
Locativevṛddhanagare vṛddhanagarayoḥ vṛddhanagareṣu

Compound vṛddhanagara -

Adverb -vṛddhanagaram -vṛddhanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria