Declension table of ?vṛddhanābhi_ā

Deva

FeminineSingularDualPlural
Nominativevṛddhanābhi_ā vṛddhanābhi_e vṛddhanābhi_āḥ
Vocativevṛddhanābhi_e vṛddhanābhi_e vṛddhanābhi_āḥ
Accusativevṛddhanābhi_ām vṛddhanābhi_e vṛddhanābhi_āḥ
Instrumentalvṛddhanābhi_ayā vṛddhanābhi_ābhyām vṛddhanābhi_ābhiḥ
Dativevṛddhanābhi_āyai vṛddhanābhi_ābhyām vṛddhanābhi_ābhyaḥ
Ablativevṛddhanābhi_āyāḥ vṛddhanābhi_ābhyām vṛddhanābhi_ābhyaḥ
Genitivevṛddhanābhi_āyāḥ vṛddhanābhi_ayoḥ vṛddhanābhi_ānām
Locativevṛddhanābhi_āyām vṛddhanābhi_ayoḥ vṛddhanābhi_āsu

Adverb -vṛddhanābhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria