Declension table of ?vṛddhanābhi

Deva

NeuterSingularDualPlural
Nominativevṛddhanābhi vṛddhanābhinī vṛddhanābhīni
Vocativevṛddhanābhi vṛddhanābhinī vṛddhanābhīni
Accusativevṛddhanābhi vṛddhanābhinī vṛddhanābhīni
Instrumentalvṛddhanābhinā vṛddhanābhibhyām vṛddhanābhibhiḥ
Dativevṛddhanābhine vṛddhanābhibhyām vṛddhanābhibhyaḥ
Ablativevṛddhanābhinaḥ vṛddhanābhibhyām vṛddhanābhibhyaḥ
Genitivevṛddhanābhinaḥ vṛddhanābhinoḥ vṛddhanābhīnām
Locativevṛddhanābhini vṛddhanābhinoḥ vṛddhanābhiṣu

Compound vṛddhanābhi -

Adverb -vṛddhanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria