Declension table of ?vṛddhamata

Deva

NeuterSingularDualPlural
Nominativevṛddhamatam vṛddhamate vṛddhamatāni
Vocativevṛddhamata vṛddhamate vṛddhamatāni
Accusativevṛddhamatam vṛddhamate vṛddhamatāni
Instrumentalvṛddhamatena vṛddhamatābhyām vṛddhamataiḥ
Dativevṛddhamatāya vṛddhamatābhyām vṛddhamatebhyaḥ
Ablativevṛddhamatāt vṛddhamatābhyām vṛddhamatebhyaḥ
Genitivevṛddhamatasya vṛddhamatayoḥ vṛddhamatānām
Locativevṛddhamate vṛddhamatayoḥ vṛddhamateṣu

Compound vṛddhamata -

Adverb -vṛddhamatam -vṛddhamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria