Declension table of ?vṛddhamanu

Deva

MasculineSingularDualPlural
Nominativevṛddhamanuḥ vṛddhamanū vṛddhamanavaḥ
Vocativevṛddhamano vṛddhamanū vṛddhamanavaḥ
Accusativevṛddhamanum vṛddhamanū vṛddhamanūn
Instrumentalvṛddhamanunā vṛddhamanubhyām vṛddhamanubhiḥ
Dativevṛddhamanave vṛddhamanubhyām vṛddhamanubhyaḥ
Ablativevṛddhamanoḥ vṛddhamanubhyām vṛddhamanubhyaḥ
Genitivevṛddhamanoḥ vṛddhamanvoḥ vṛddhamanūnām
Locativevṛddhamanau vṛddhamanvoḥ vṛddhamanuṣu

Compound vṛddhamanu -

Adverb -vṛddhamanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria