Declension table of ?vṛddhakrama

Deva

MasculineSingularDualPlural
Nominativevṛddhakramaḥ vṛddhakramau vṛddhakramāḥ
Vocativevṛddhakrama vṛddhakramau vṛddhakramāḥ
Accusativevṛddhakramam vṛddhakramau vṛddhakramān
Instrumentalvṛddhakrameṇa vṛddhakramābhyām vṛddhakramaiḥ vṛddhakramebhiḥ
Dativevṛddhakramāya vṛddhakramābhyām vṛddhakramebhyaḥ
Ablativevṛddhakramāt vṛddhakramābhyām vṛddhakramebhyaḥ
Genitivevṛddhakramasya vṛddhakramayoḥ vṛddhakramāṇām
Locativevṛddhakrame vṛddhakramayoḥ vṛddhakrameṣu

Compound vṛddhakrama -

Adverb -vṛddhakramam -vṛddhakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria