Declension table of ?vṛddhakoṭarapuṣpī

Deva

FeminineSingularDualPlural
Nominativevṛddhakoṭarapuṣpī vṛddhakoṭarapuṣpyau vṛddhakoṭarapuṣpyaḥ
Vocativevṛddhakoṭarapuṣpi vṛddhakoṭarapuṣpyau vṛddhakoṭarapuṣpyaḥ
Accusativevṛddhakoṭarapuṣpīm vṛddhakoṭarapuṣpyau vṛddhakoṭarapuṣpīḥ
Instrumentalvṛddhakoṭarapuṣpyā vṛddhakoṭarapuṣpībhyām vṛddhakoṭarapuṣpībhiḥ
Dativevṛddhakoṭarapuṣpyai vṛddhakoṭarapuṣpībhyām vṛddhakoṭarapuṣpībhyaḥ
Ablativevṛddhakoṭarapuṣpyāḥ vṛddhakoṭarapuṣpībhyām vṛddhakoṭarapuṣpībhyaḥ
Genitivevṛddhakoṭarapuṣpyāḥ vṛddhakoṭarapuṣpyoḥ vṛddhakoṭarapuṣpīṇām
Locativevṛddhakoṭarapuṣpyām vṛddhakoṭarapuṣpyoḥ vṛddhakoṭarapuṣpīṣu

Compound vṛddhakoṭarapuṣpi - vṛddhakoṭarapuṣpī -

Adverb -vṛddhakoṭarapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria