Declension table of ?vṛddhakeśava

Deva

MasculineSingularDualPlural
Nominativevṛddhakeśavaḥ vṛddhakeśavau vṛddhakeśavāḥ
Vocativevṛddhakeśava vṛddhakeśavau vṛddhakeśavāḥ
Accusativevṛddhakeśavam vṛddhakeśavau vṛddhakeśavān
Instrumentalvṛddhakeśavena vṛddhakeśavābhyām vṛddhakeśavaiḥ vṛddhakeśavebhiḥ
Dativevṛddhakeśavāya vṛddhakeśavābhyām vṛddhakeśavebhyaḥ
Ablativevṛddhakeśavāt vṛddhakeśavābhyām vṛddhakeśavebhyaḥ
Genitivevṛddhakeśavasya vṛddhakeśavayoḥ vṛddhakeśavānām
Locativevṛddhakeśave vṛddhakeśavayoḥ vṛddhakeśaveṣu

Compound vṛddhakeśava -

Adverb -vṛddhakeśavam -vṛddhakeśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria