Declension table of ?vṛddhakauśika

Deva

MasculineSingularDualPlural
Nominativevṛddhakauśikaḥ vṛddhakauśikau vṛddhakauśikāḥ
Vocativevṛddhakauśika vṛddhakauśikau vṛddhakauśikāḥ
Accusativevṛddhakauśikam vṛddhakauśikau vṛddhakauśikān
Instrumentalvṛddhakauśikena vṛddhakauśikābhyām vṛddhakauśikaiḥ vṛddhakauśikebhiḥ
Dativevṛddhakauśikāya vṛddhakauśikābhyām vṛddhakauśikebhyaḥ
Ablativevṛddhakauśikāt vṛddhakauśikābhyām vṛddhakauśikebhyaḥ
Genitivevṛddhakauśikasya vṛddhakauśikayoḥ vṛddhakauśikānām
Locativevṛddhakauśike vṛddhakauśikayoḥ vṛddhakauśikeṣu

Compound vṛddhakauśika -

Adverb -vṛddhakauśikam -vṛddhakauśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria