Declension table of ?vṛddhakarman

Deva

MasculineSingularDualPlural
Nominativevṛddhakarmā vṛddhakarmāṇau vṛddhakarmāṇaḥ
Vocativevṛddhakarman vṛddhakarmāṇau vṛddhakarmāṇaḥ
Accusativevṛddhakarmāṇam vṛddhakarmāṇau vṛddhakarmaṇaḥ
Instrumentalvṛddhakarmaṇā vṛddhakarmabhyām vṛddhakarmabhiḥ
Dativevṛddhakarmaṇe vṛddhakarmabhyām vṛddhakarmabhyaḥ
Ablativevṛddhakarmaṇaḥ vṛddhakarmabhyām vṛddhakarmabhyaḥ
Genitivevṛddhakarmaṇaḥ vṛddhakarmaṇoḥ vṛddhakarmaṇām
Locativevṛddhakarmaṇi vṛddhakarmaṇoḥ vṛddhakarmasu

Compound vṛddhakarma -

Adverb -vṛddhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria