Declension table of ?vṛddhakātyāyana

Deva

MasculineSingularDualPlural
Nominativevṛddhakātyāyanaḥ vṛddhakātyāyanau vṛddhakātyāyanāḥ
Vocativevṛddhakātyāyana vṛddhakātyāyanau vṛddhakātyāyanāḥ
Accusativevṛddhakātyāyanam vṛddhakātyāyanau vṛddhakātyāyanān
Instrumentalvṛddhakātyāyanena vṛddhakātyāyanābhyām vṛddhakātyāyanaiḥ vṛddhakātyāyanebhiḥ
Dativevṛddhakātyāyanāya vṛddhakātyāyanābhyām vṛddhakātyāyanebhyaḥ
Ablativevṛddhakātyāyanāt vṛddhakātyāyanābhyām vṛddhakātyāyanebhyaḥ
Genitivevṛddhakātyāyanasya vṛddhakātyāyanayoḥ vṛddhakātyāyanānām
Locativevṛddhakātyāyane vṛddhakātyāyanayoḥ vṛddhakātyāyaneṣu

Compound vṛddhakātyāyana -

Adverb -vṛddhakātyāyanam -vṛddhakātyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria