Declension table of ?vṛddhakāla

Deva

MasculineSingularDualPlural
Nominativevṛddhakālaḥ vṛddhakālau vṛddhakālāḥ
Vocativevṛddhakāla vṛddhakālau vṛddhakālāḥ
Accusativevṛddhakālam vṛddhakālau vṛddhakālān
Instrumentalvṛddhakālena vṛddhakālābhyām vṛddhakālaiḥ vṛddhakālebhiḥ
Dativevṛddhakālāya vṛddhakālābhyām vṛddhakālebhyaḥ
Ablativevṛddhakālāt vṛddhakālābhyām vṛddhakālebhyaḥ
Genitivevṛddhakālasya vṛddhakālayoḥ vṛddhakālānām
Locativevṛddhakāle vṛddhakālayoḥ vṛddhakāleṣu

Compound vṛddhakāla -

Adverb -vṛddhakālam -vṛddhakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria