Declension table of vṛddhaka

Deva

MasculineSingularDualPlural
Nominativevṛddhakaḥ vṛddhakau vṛddhakāḥ
Vocativevṛddhaka vṛddhakau vṛddhakāḥ
Accusativevṛddhakam vṛddhakau vṛddhakān
Instrumentalvṛddhakena vṛddhakābhyām vṛddhakaiḥ vṛddhakebhiḥ
Dativevṛddhakāya vṛddhakābhyām vṛddhakebhyaḥ
Ablativevṛddhakāt vṛddhakābhyām vṛddhakebhyaḥ
Genitivevṛddhakasya vṛddhakayoḥ vṛddhakānām
Locativevṛddhake vṛddhakayoḥ vṛddhakeṣu

Compound vṛddhaka -

Adverb -vṛddhakam -vṛddhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria