Declension table of ?vṛddhakṣetravaralocana

Deva

NeuterSingularDualPlural
Nominativevṛddhakṣetravaralocanam vṛddhakṣetravaralocane vṛddhakṣetravaralocanāni
Vocativevṛddhakṣetravaralocana vṛddhakṣetravaralocane vṛddhakṣetravaralocanāni
Accusativevṛddhakṣetravaralocanam vṛddhakṣetravaralocane vṛddhakṣetravaralocanāni
Instrumentalvṛddhakṣetravaralocanena vṛddhakṣetravaralocanābhyām vṛddhakṣetravaralocanaiḥ
Dativevṛddhakṣetravaralocanāya vṛddhakṣetravaralocanābhyām vṛddhakṣetravaralocanebhyaḥ
Ablativevṛddhakṣetravaralocanāt vṛddhakṣetravaralocanābhyām vṛddhakṣetravaralocanebhyaḥ
Genitivevṛddhakṣetravaralocanasya vṛddhakṣetravaralocanayoḥ vṛddhakṣetravaralocanānām
Locativevṛddhakṣetravaralocane vṛddhakṣetravaralocanayoḥ vṛddhakṣetravaralocaneṣu

Compound vṛddhakṣetravaralocana -

Adverb -vṛddhakṣetravaralocanam -vṛddhakṣetravaralocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria