Declension table of ?vṛddhakṣema

Deva

MasculineSingularDualPlural
Nominativevṛddhakṣemaḥ vṛddhakṣemau vṛddhakṣemāḥ
Vocativevṛddhakṣema vṛddhakṣemau vṛddhakṣemāḥ
Accusativevṛddhakṣemam vṛddhakṣemau vṛddhakṣemān
Instrumentalvṛddhakṣemeṇa vṛddhakṣemābhyām vṛddhakṣemaiḥ vṛddhakṣemebhiḥ
Dativevṛddhakṣemāya vṛddhakṣemābhyām vṛddhakṣemebhyaḥ
Ablativevṛddhakṣemāt vṛddhakṣemābhyām vṛddhakṣemebhyaḥ
Genitivevṛddhakṣemasya vṛddhakṣemayoḥ vṛddhakṣemāṇām
Locativevṛddhakṣeme vṛddhakṣemayoḥ vṛddhakṣemeṣu

Compound vṛddhakṣema -

Adverb -vṛddhakṣemam -vṛddhakṣemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria