Declension table of ?vṛddhakṛcchra

Deva

NeuterSingularDualPlural
Nominativevṛddhakṛcchram vṛddhakṛcchre vṛddhakṛcchrāṇi
Vocativevṛddhakṛcchra vṛddhakṛcchre vṛddhakṛcchrāṇi
Accusativevṛddhakṛcchram vṛddhakṛcchre vṛddhakṛcchrāṇi
Instrumentalvṛddhakṛcchreṇa vṛddhakṛcchrābhyām vṛddhakṛcchraiḥ
Dativevṛddhakṛcchrāya vṛddhakṛcchrābhyām vṛddhakṛcchrebhyaḥ
Ablativevṛddhakṛcchrāt vṛddhakṛcchrābhyām vṛddhakṛcchrebhyaḥ
Genitivevṛddhakṛcchrasya vṛddhakṛcchrayoḥ vṛddhakṛcchrāṇām
Locativevṛddhakṛcchre vṛddhakṛcchrayoḥ vṛddhakṛcchreṣu

Compound vṛddhakṛcchra -

Adverb -vṛddhakṛcchram -vṛddhakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria