Declension table of ?vṛddhagonasa

Deva

MasculineSingularDualPlural
Nominativevṛddhagonasaḥ vṛddhagonasau vṛddhagonasāḥ
Vocativevṛddhagonasa vṛddhagonasau vṛddhagonasāḥ
Accusativevṛddhagonasam vṛddhagonasau vṛddhagonasān
Instrumentalvṛddhagonasena vṛddhagonasābhyām vṛddhagonasaiḥ vṛddhagonasebhiḥ
Dativevṛddhagonasāya vṛddhagonasābhyām vṛddhagonasebhyaḥ
Ablativevṛddhagonasāt vṛddhagonasābhyām vṛddhagonasebhyaḥ
Genitivevṛddhagonasasya vṛddhagonasayoḥ vṛddhagonasānām
Locativevṛddhagonase vṛddhagonasayoḥ vṛddhagonaseṣu

Compound vṛddhagonasa -

Adverb -vṛddhagonasam -vṛddhagonasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria