Declension table of ?vṛddhagirimāhātmya

Deva

NeuterSingularDualPlural
Nominativevṛddhagirimāhātmyam vṛddhagirimāhātmye vṛddhagirimāhātmyāni
Vocativevṛddhagirimāhātmya vṛddhagirimāhātmye vṛddhagirimāhātmyāni
Accusativevṛddhagirimāhātmyam vṛddhagirimāhātmye vṛddhagirimāhātmyāni
Instrumentalvṛddhagirimāhātmyena vṛddhagirimāhātmyābhyām vṛddhagirimāhātmyaiḥ
Dativevṛddhagirimāhātmyāya vṛddhagirimāhātmyābhyām vṛddhagirimāhātmyebhyaḥ
Ablativevṛddhagirimāhātmyāt vṛddhagirimāhātmyābhyām vṛddhagirimāhātmyebhyaḥ
Genitivevṛddhagirimāhātmyasya vṛddhagirimāhātmyayoḥ vṛddhagirimāhātmyānām
Locativevṛddhagirimāhātmye vṛddhagirimāhātmyayoḥ vṛddhagirimāhātmyeṣu

Compound vṛddhagirimāhātmya -

Adverb -vṛddhagirimāhātmyam -vṛddhagirimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria