Declension table of ?vṛddhagautamasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevṛddhagautamasaṃhitā vṛddhagautamasaṃhite vṛddhagautamasaṃhitāḥ
Vocativevṛddhagautamasaṃhite vṛddhagautamasaṃhite vṛddhagautamasaṃhitāḥ
Accusativevṛddhagautamasaṃhitām vṛddhagautamasaṃhite vṛddhagautamasaṃhitāḥ
Instrumentalvṛddhagautamasaṃhitayā vṛddhagautamasaṃhitābhyām vṛddhagautamasaṃhitābhiḥ
Dativevṛddhagautamasaṃhitāyai vṛddhagautamasaṃhitābhyām vṛddhagautamasaṃhitābhyaḥ
Ablativevṛddhagautamasaṃhitāyāḥ vṛddhagautamasaṃhitābhyām vṛddhagautamasaṃhitābhyaḥ
Genitivevṛddhagautamasaṃhitāyāḥ vṛddhagautamasaṃhitayoḥ vṛddhagautamasaṃhitānām
Locativevṛddhagautamasaṃhitāyām vṛddhagautamasaṃhitayoḥ vṛddhagautamasaṃhitāsu

Adverb -vṛddhagautamasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria