Declension table of ?vṛddhagautama

Deva

MasculineSingularDualPlural
Nominativevṛddhagautamaḥ vṛddhagautamau vṛddhagautamāḥ
Vocativevṛddhagautama vṛddhagautamau vṛddhagautamāḥ
Accusativevṛddhagautamam vṛddhagautamau vṛddhagautamān
Instrumentalvṛddhagautamena vṛddhagautamābhyām vṛddhagautamaiḥ vṛddhagautamebhiḥ
Dativevṛddhagautamāya vṛddhagautamābhyām vṛddhagautamebhyaḥ
Ablativevṛddhagautamāt vṛddhagautamābhyām vṛddhagautamebhyaḥ
Genitivevṛddhagautamasya vṛddhagautamayoḥ vṛddhagautamānām
Locativevṛddhagautame vṛddhagautamayoḥ vṛddhagautameṣu

Compound vṛddhagautama -

Adverb -vṛddhagautamam -vṛddhagautamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria