Declension table of vṛddhagarga

Deva

MasculineSingularDualPlural
Nominativevṛddhagargaḥ vṛddhagargau vṛddhagargāḥ
Vocativevṛddhagarga vṛddhagargau vṛddhagargāḥ
Accusativevṛddhagargam vṛddhagargau vṛddhagargān
Instrumentalvṛddhagargeṇa vṛddhagargābhyām vṛddhagargaiḥ vṛddhagargebhiḥ
Dativevṛddhagargāya vṛddhagargābhyām vṛddhagargebhyaḥ
Ablativevṛddhagargāt vṛddhagargābhyām vṛddhagargebhyaḥ
Genitivevṛddhagargasya vṛddhagargayoḥ vṛddhagargāṇām
Locativevṛddhagarge vṛddhagargayoḥ vṛddhagargeṣu

Compound vṛddhagarga -

Adverb -vṛddhagargam -vṛddhagargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria