Declension table of ?vṛddhagarbhā

Deva

FeminineSingularDualPlural
Nominativevṛddhagarbhā vṛddhagarbhe vṛddhagarbhāḥ
Vocativevṛddhagarbhe vṛddhagarbhe vṛddhagarbhāḥ
Accusativevṛddhagarbhām vṛddhagarbhe vṛddhagarbhāḥ
Instrumentalvṛddhagarbhayā vṛddhagarbhābhyām vṛddhagarbhābhiḥ
Dativevṛddhagarbhāyai vṛddhagarbhābhyām vṛddhagarbhābhyaḥ
Ablativevṛddhagarbhāyāḥ vṛddhagarbhābhyām vṛddhagarbhābhyaḥ
Genitivevṛddhagarbhāyāḥ vṛddhagarbhayoḥ vṛddhagarbhāṇām
Locativevṛddhagarbhāyām vṛddhagarbhayoḥ vṛddhagarbhāsu

Adverb -vṛddhagarbham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria