Declension table of ?vṛddhagaṅgā

Deva

FeminineSingularDualPlural
Nominativevṛddhagaṅgā vṛddhagaṅge vṛddhagaṅgāḥ
Vocativevṛddhagaṅge vṛddhagaṅge vṛddhagaṅgāḥ
Accusativevṛddhagaṅgām vṛddhagaṅge vṛddhagaṅgāḥ
Instrumentalvṛddhagaṅgayā vṛddhagaṅgābhyām vṛddhagaṅgābhiḥ
Dativevṛddhagaṅgāyai vṛddhagaṅgābhyām vṛddhagaṅgābhyaḥ
Ablativevṛddhagaṅgāyāḥ vṛddhagaṅgābhyām vṛddhagaṅgābhyaḥ
Genitivevṛddhagaṅgāyāḥ vṛddhagaṅgayoḥ vṛddhagaṅgānām
Locativevṛddhagaṅgāyām vṛddhagaṅgayoḥ vṛddhagaṅgāsu

Adverb -vṛddhagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria