Declension table of ?vṛddhagārgīyā

Deva

FeminineSingularDualPlural
Nominativevṛddhagārgīyā vṛddhagārgīye vṛddhagārgīyāḥ
Vocativevṛddhagārgīye vṛddhagārgīye vṛddhagārgīyāḥ
Accusativevṛddhagārgīyām vṛddhagārgīye vṛddhagārgīyāḥ
Instrumentalvṛddhagārgīyayā vṛddhagārgīyābhyām vṛddhagārgīyābhiḥ
Dativevṛddhagārgīyāyai vṛddhagārgīyābhyām vṛddhagārgīyābhyaḥ
Ablativevṛddhagārgīyāyāḥ vṛddhagārgīyābhyām vṛddhagārgīyābhyaḥ
Genitivevṛddhagārgīyāyāḥ vṛddhagārgīyayoḥ vṛddhagārgīyāṇām
Locativevṛddhagārgīyāyām vṛddhagārgīyayoḥ vṛddhagārgīyāsu

Adverb -vṛddhagārgīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria