Declension table of ?vṛddhagārgīya

Deva

NeuterSingularDualPlural
Nominativevṛddhagārgīyam vṛddhagārgīye vṛddhagārgīyāṇi
Vocativevṛddhagārgīya vṛddhagārgīye vṛddhagārgīyāṇi
Accusativevṛddhagārgīyam vṛddhagārgīye vṛddhagārgīyāṇi
Instrumentalvṛddhagārgīyeṇa vṛddhagārgīyābhyām vṛddhagārgīyaiḥ
Dativevṛddhagārgīyāya vṛddhagārgīyābhyām vṛddhagārgīyebhyaḥ
Ablativevṛddhagārgīyāt vṛddhagārgīyābhyām vṛddhagārgīyebhyaḥ
Genitivevṛddhagārgīyasya vṛddhagārgīyayoḥ vṛddhagārgīyāṇām
Locativevṛddhagārgīye vṛddhagārgīyayoḥ vṛddhagārgīyeṣu

Compound vṛddhagārgīya -

Adverb -vṛddhagārgīyam -vṛddhagārgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria