Declension table of ?vṛddhagārga

Deva

NeuterSingularDualPlural
Nominativevṛddhagārgam vṛddhagārge vṛddhagārgāṇi
Vocativevṛddhagārga vṛddhagārge vṛddhagārgāṇi
Accusativevṛddhagārgam vṛddhagārge vṛddhagārgāṇi
Instrumentalvṛddhagārgeṇa vṛddhagārgābhyām vṛddhagārgaiḥ
Dativevṛddhagārgāya vṛddhagārgābhyām vṛddhagārgebhyaḥ
Ablativevṛddhagārgāt vṛddhagārgābhyām vṛddhagārgebhyaḥ
Genitivevṛddhagārgasya vṛddhagārgayoḥ vṛddhagārgāṇām
Locativevṛddhagārge vṛddhagārgayoḥ vṛddhagārgeṣu

Compound vṛddhagārga -

Adverb -vṛddhagārgam -vṛddhagārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria