Declension table of ?vṛddhadyumna

Deva

MasculineSingularDualPlural
Nominativevṛddhadyumnaḥ vṛddhadyumnau vṛddhadyumnāḥ
Vocativevṛddhadyumna vṛddhadyumnau vṛddhadyumnāḥ
Accusativevṛddhadyumnam vṛddhadyumnau vṛddhadyumnān
Instrumentalvṛddhadyumnena vṛddhadyumnābhyām vṛddhadyumnaiḥ vṛddhadyumnebhiḥ
Dativevṛddhadyumnāya vṛddhadyumnābhyām vṛddhadyumnebhyaḥ
Ablativevṛddhadyumnāt vṛddhadyumnābhyām vṛddhadyumnebhyaḥ
Genitivevṛddhadyumnasya vṛddhadyumnayoḥ vṛddhadyumnānām
Locativevṛddhadyumne vṛddhadyumnayoḥ vṛddhadyumneṣu

Compound vṛddhadyumna -

Adverb -vṛddhadyumnam -vṛddhadyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria