Declension table of ?vṛddhadvijarūpin

Deva

NeuterSingularDualPlural
Nominativevṛddhadvijarūpi vṛddhadvijarūpiṇī vṛddhadvijarūpīṇi
Vocativevṛddhadvijarūpin vṛddhadvijarūpi vṛddhadvijarūpiṇī vṛddhadvijarūpīṇi
Accusativevṛddhadvijarūpi vṛddhadvijarūpiṇī vṛddhadvijarūpīṇi
Instrumentalvṛddhadvijarūpiṇā vṛddhadvijarūpibhyām vṛddhadvijarūpibhiḥ
Dativevṛddhadvijarūpiṇe vṛddhadvijarūpibhyām vṛddhadvijarūpibhyaḥ
Ablativevṛddhadvijarūpiṇaḥ vṛddhadvijarūpibhyām vṛddhadvijarūpibhyaḥ
Genitivevṛddhadvijarūpiṇaḥ vṛddhadvijarūpiṇoḥ vṛddhadvijarūpiṇām
Locativevṛddhadvijarūpiṇi vṛddhadvijarūpiṇoḥ vṛddhadvijarūpiṣu

Compound vṛddhadvijarūpi -

Adverb -vṛddhadvijarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria