Declension table of ?vṛddhadvijarūpiṇī

Deva

FeminineSingularDualPlural
Nominativevṛddhadvijarūpiṇī vṛddhadvijarūpiṇyau vṛddhadvijarūpiṇyaḥ
Vocativevṛddhadvijarūpiṇi vṛddhadvijarūpiṇyau vṛddhadvijarūpiṇyaḥ
Accusativevṛddhadvijarūpiṇīm vṛddhadvijarūpiṇyau vṛddhadvijarūpiṇīḥ
Instrumentalvṛddhadvijarūpiṇyā vṛddhadvijarūpiṇībhyām vṛddhadvijarūpiṇībhiḥ
Dativevṛddhadvijarūpiṇyai vṛddhadvijarūpiṇībhyām vṛddhadvijarūpiṇībhyaḥ
Ablativevṛddhadvijarūpiṇyāḥ vṛddhadvijarūpiṇībhyām vṛddhadvijarūpiṇībhyaḥ
Genitivevṛddhadvijarūpiṇyāḥ vṛddhadvijarūpiṇyoḥ vṛddhadvijarūpiṇīnām
Locativevṛddhadvijarūpiṇyām vṛddhadvijarūpiṇyoḥ vṛddhadvijarūpiṇīṣu

Compound vṛddhadvijarūpiṇi - vṛddhadvijarūpiṇī -

Adverb -vṛddhadvijarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria