Declension table of ?vṛddhadhūpa

Deva

MasculineSingularDualPlural
Nominativevṛddhadhūpaḥ vṛddhadhūpau vṛddhadhūpāḥ
Vocativevṛddhadhūpa vṛddhadhūpau vṛddhadhūpāḥ
Accusativevṛddhadhūpam vṛddhadhūpau vṛddhadhūpān
Instrumentalvṛddhadhūpena vṛddhadhūpābhyām vṛddhadhūpaiḥ vṛddhadhūpebhiḥ
Dativevṛddhadhūpāya vṛddhadhūpābhyām vṛddhadhūpebhyaḥ
Ablativevṛddhadhūpāt vṛddhadhūpābhyām vṛddhadhūpebhyaḥ
Genitivevṛddhadhūpasya vṛddhadhūpayoḥ vṛddhadhūpānām
Locativevṛddhadhūpe vṛddhadhūpayoḥ vṛddhadhūpeṣu

Compound vṛddhadhūpa -

Adverb -vṛddhadhūpam -vṛddhadhūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria