Declension table of ?vṛddhadāru

Deva

NeuterSingularDualPlural
Nominativevṛddhadāru vṛddhadāruṇī vṛddhadārūṇi
Vocativevṛddhadāru vṛddhadāruṇī vṛddhadārūṇi
Accusativevṛddhadāru vṛddhadāruṇī vṛddhadārūṇi
Instrumentalvṛddhadāruṇā vṛddhadārubhyām vṛddhadārubhiḥ
Dativevṛddhadāruṇe vṛddhadārubhyām vṛddhadārubhyaḥ
Ablativevṛddhadāruṇaḥ vṛddhadārubhyām vṛddhadārubhyaḥ
Genitivevṛddhadāruṇaḥ vṛddhadāruṇoḥ vṛddhadārūṇām
Locativevṛddhadāruṇi vṛddhadāruṇoḥ vṛddhadāruṣu

Compound vṛddhadāru -

Adverb -vṛddhadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria