Declension table of ?vṛddhadāra

Deva

MasculineSingularDualPlural
Nominativevṛddhadāraḥ vṛddhadārau vṛddhadārāḥ
Vocativevṛddhadāra vṛddhadārau vṛddhadārāḥ
Accusativevṛddhadāram vṛddhadārau vṛddhadārān
Instrumentalvṛddhadāreṇa vṛddhadārābhyām vṛddhadāraiḥ vṛddhadārebhiḥ
Dativevṛddhadārāya vṛddhadārābhyām vṛddhadārebhyaḥ
Ablativevṛddhadārāt vṛddhadārābhyām vṛddhadārebhyaḥ
Genitivevṛddhadārasya vṛddhadārayoḥ vṛddhadārāṇām
Locativevṛddhadāre vṛddhadārayoḥ vṛddhadāreṣu

Compound vṛddhadāra -

Adverb -vṛddhadāram -vṛddhadārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria