Declension table of ?vṛddhacāṇakyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛddhacāṇakyaḥ | vṛddhacāṇakyau | vṛddhacāṇakyāḥ |
Vocative | vṛddhacāṇakya | vṛddhacāṇakyau | vṛddhacāṇakyāḥ |
Accusative | vṛddhacāṇakyam | vṛddhacāṇakyau | vṛddhacāṇakyān |
Instrumental | vṛddhacāṇakyena | vṛddhacāṇakyābhyām | vṛddhacāṇakyaiḥ vṛddhacāṇakyebhiḥ |
Dative | vṛddhacāṇakyāya | vṛddhacāṇakyābhyām | vṛddhacāṇakyebhyaḥ |
Ablative | vṛddhacāṇakyāt | vṛddhacāṇakyābhyām | vṛddhacāṇakyebhyaḥ |
Genitive | vṛddhacāṇakyasya | vṛddhacāṇakyayoḥ | vṛddhacāṇakyānām |
Locative | vṛddhacāṇakye | vṛddhacāṇakyayoḥ | vṛddhacāṇakyeṣu |