Declension table of ?vṛddhabhāva

Deva

MasculineSingularDualPlural
Nominativevṛddhabhāvaḥ vṛddhabhāvau vṛddhabhāvāḥ
Vocativevṛddhabhāva vṛddhabhāvau vṛddhabhāvāḥ
Accusativevṛddhabhāvam vṛddhabhāvau vṛddhabhāvān
Instrumentalvṛddhabhāvena vṛddhabhāvābhyām vṛddhabhāvaiḥ vṛddhabhāvebhiḥ
Dativevṛddhabhāvāya vṛddhabhāvābhyām vṛddhabhāvebhyaḥ
Ablativevṛddhabhāvāt vṛddhabhāvābhyām vṛddhabhāvebhyaḥ
Genitivevṛddhabhāvasya vṛddhabhāvayoḥ vṛddhabhāvānām
Locativevṛddhabhāve vṛddhabhāvayoḥ vṛddhabhāveṣu

Compound vṛddhabhāva -

Adverb -vṛddhabhāvam -vṛddhabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria