Declension table of ?vṛddhabaudhāyana

Deva

MasculineSingularDualPlural
Nominativevṛddhabaudhāyanaḥ vṛddhabaudhāyanau vṛddhabaudhāyanāḥ
Vocativevṛddhabaudhāyana vṛddhabaudhāyanau vṛddhabaudhāyanāḥ
Accusativevṛddhabaudhāyanam vṛddhabaudhāyanau vṛddhabaudhāyanān
Instrumentalvṛddhabaudhāyanena vṛddhabaudhāyanābhyām vṛddhabaudhāyanaiḥ vṛddhabaudhāyanebhiḥ
Dativevṛddhabaudhāyanāya vṛddhabaudhāyanābhyām vṛddhabaudhāyanebhyaḥ
Ablativevṛddhabaudhāyanāt vṛddhabaudhāyanābhyām vṛddhabaudhāyanebhyaḥ
Genitivevṛddhabaudhāyanasya vṛddhabaudhāyanayoḥ vṛddhabaudhāyanānām
Locativevṛddhabaudhāyane vṛddhabaudhāyanayoḥ vṛddhabaudhāyaneṣu

Compound vṛddhabaudhāyana -

Adverb -vṛddhabaudhāyanam -vṛddhabaudhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria