Declension table of ?vṛddhabaudhāyanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛddhabaudhāyanaḥ | vṛddhabaudhāyanau | vṛddhabaudhāyanāḥ |
Vocative | vṛddhabaudhāyana | vṛddhabaudhāyanau | vṛddhabaudhāyanāḥ |
Accusative | vṛddhabaudhāyanam | vṛddhabaudhāyanau | vṛddhabaudhāyanān |
Instrumental | vṛddhabaudhāyanena | vṛddhabaudhāyanābhyām | vṛddhabaudhāyanaiḥ vṛddhabaudhāyanebhiḥ |
Dative | vṛddhabaudhāyanāya | vṛddhabaudhāyanābhyām | vṛddhabaudhāyanebhyaḥ |
Ablative | vṛddhabaudhāyanāt | vṛddhabaudhāyanābhyām | vṛddhabaudhāyanebhyaḥ |
Genitive | vṛddhabaudhāyanasya | vṛddhabaudhāyanayoḥ | vṛddhabaudhāyanānām |
Locative | vṛddhabaudhāyane | vṛddhabaudhāyanayoḥ | vṛddhabaudhāyaneṣu |