Declension table of ?vṛddhabāla

Deva

NeuterSingularDualPlural
Nominativevṛddhabālam vṛddhabāle vṛddhabālāni
Vocativevṛddhabāla vṛddhabāle vṛddhabālāni
Accusativevṛddhabālam vṛddhabāle vṛddhabālāni
Instrumentalvṛddhabālena vṛddhabālābhyām vṛddhabālaiḥ
Dativevṛddhabālāya vṛddhabālābhyām vṛddhabālebhyaḥ
Ablativevṛddhabālāt vṛddhabālābhyām vṛddhabālebhyaḥ
Genitivevṛddhabālasya vṛddhabālayoḥ vṛddhabālānām
Locativevṛddhabāle vṛddhabālayoḥ vṛddhabāleṣu

Compound vṛddhabāla -

Adverb -vṛddhabālam -vṛddhabālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria