Declension table of ?vṛddhabṛhaspati

Deva

MasculineSingularDualPlural
Nominativevṛddhabṛhaspatiḥ vṛddhabṛhaspatī vṛddhabṛhaspatayaḥ
Vocativevṛddhabṛhaspate vṛddhabṛhaspatī vṛddhabṛhaspatayaḥ
Accusativevṛddhabṛhaspatim vṛddhabṛhaspatī vṛddhabṛhaspatīn
Instrumentalvṛddhabṛhaspatinā vṛddhabṛhaspatibhyām vṛddhabṛhaspatibhiḥ
Dativevṛddhabṛhaspataye vṛddhabṛhaspatibhyām vṛddhabṛhaspatibhyaḥ
Ablativevṛddhabṛhaspateḥ vṛddhabṛhaspatibhyām vṛddhabṛhaspatibhyaḥ
Genitivevṛddhabṛhaspateḥ vṛddhabṛhaspatyoḥ vṛddhabṛhaspatīnām
Locativevṛddhabṛhaspatau vṛddhabṛhaspatyoḥ vṛddhabṛhaspatiṣu

Compound vṛddhabṛhaspati -

Adverb -vṛddhabṛhaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria